Bhagavadgita !

Chapter 6

Atma samyamana yoga - Slokas In Devanagari

Sanskrit Text in Devanagari, Kannada, Gujarati, Telugu, English

|| Om tat sat ||

||ओम् तत् सत्॥
श्रीमद्भगवद्गीत
आत्म संयम योगः
षष्ठोऽध्यायः

श्री भगवानुवाच:

अनाश्रितः कर्मफलं कार्यं कर्म करोति यः|
स सन्न्यासी च योगी च न निरग्निर्नचाक्रियः ||1||

यं सन्न्यासमिति प्राहुर्योगं तं विद्धि पाण्डव |
न ह्यसन्न्यस्तसंकल्पो योगी भवति कश्चन ||2||

आरुरुक्ष्मोर्मुनेर्योगं कर्मकारण मुच्यते |
योगारूढस्य तस्यैव शमः कारण मुच्यते ||3||

यदाहि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते |
सर्वसंकल्प सन्न्यासी योगारूढस्तदोच्यते || 4||

उद्धरेदात्मानाऽऽत्मानं न आत्मान मवसादयेत् |
अत्मैव ह्यात्मनो बन्धुः आत्मैव रिपुरात्मनः ||5||

बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः|
अनात्मनस्तु शतृत्वे वर्तेतात्मैव शत्रुवत् ||6||

जितात्मनः प्रशान्तस्य परमात्मा समाहितः |
शीतोष्णसुखदुःखेषु तथा मानावमानयोः ||7||

ज्ञानविज्ञान तृप्तात्मा कूटस्थो विजितेन्द्रियः |
युक्त इत्युच्यते योगी समलोष्टाश्म कांचनः ||8||

सुहृन्मित्रार्युदासीन मध्यस्थ द्वेष्य बन्दुषु|
साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ||9||

योगी युञीत सततं आत्मानं रहसि स्थितः |
एकाकी यतचित्तात्मा निराशी रपरिग्रहः || 10||

शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः |
नात्युच्छ्रितं नाति नीचं चेलाजिन कुशोत्तरम्||11||

त्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः |
उपविश्यासनेयुञ्ज्यात् योगमात्मविशुद्धये ||12||

समं काय शिरोग्रीवं धारयन्नचलं स्थिरः|
संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ||13||

प्रशान्तात्मा विगतभीः ब्रह्मचारिव्रते स्थितः|
मनस्संयम्य मच्छित्तो युक्त आसीत मत्परः ||14||

युञ्जन्नेवं सदाऽऽत्मानं योगी नियतमानसः |
शान्तिं निर्वाणपरमां मत्संस्थाम् अधिगच्छति ||15||

नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः |
न चाति स्वप्नशीलस्य जाग्रतो नैव चार्जुना ||16||

युक्ताहार विहारस्य युक्तचेष्ठस्य कर्मसु |
युक्त स्वप्नाव भोधस्य योगो भवति दुःखहा||17||

यदा विनियतं चित्तम् आत्मन्येवावतिष्ठते |
निस्पृहास्सर्वकामेभ्यो युक्त इत्युच्यते तदा ||18||

यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता |
योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ||19||

यत्रो परमते चित्तं निरुद्धं योगसेवया |
यत्रचैवात्मनाऽऽत्मानं पश्यन्नात्मनि तुष्यति||20||

सुखमात्यन्तिकं यत्तत् बुद्धिग्राह्यमतीन्द्रियम् |
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः||21||

यं लभ्ध्वा चापरं लाभं मन्यते नाधिकं ततः |
यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते ||22||

तं विद्या दुःखसंयोग वियोगं योगसज्ञितम् |
स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ||23||

 

संकल्प प्रभवान् कामां स्त्यक्त्वा सर्वानशेषतः |
मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ||24

शनैः शनैरुपरमेद्भुध्या धृतिगृहीतया |
आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत् ||25||

यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् |
ततस्ततो नियम्यैतत् आत्मन्येव वशं नयेत् ||26||

प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् |
उपैति शान्तरजसं ब्रह्म भूत मकल्मषम् ||27||

युञ्जन्नेवं सदाऽऽत्मानं योगी विगत कल्मष:|
सुखेन ब्रह्मसंस्पर्शं अत्यन्तं सुखमश्नुते ||28||

सर्वभूतस्थ मात्मानं सर्वभूतानि चात्मनि |
ईक्षते योग युक्तात्मा सर्वत्र समदर्शनः ||29||

योमां पश्यति सर्वत्र सर्वं च मयि पश्यति |
तस्याहं न प्रणस्यामि स च मे नप्रणस्यति ||30||

सर्वभूत स्थितं योमां भजत्येकत्वमास्थितः|
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते || 31||

अत्मौपन्येन सर्वत्र समं पश्यति योऽर्जुन|
सुखं वा यदि वादुःखं सयोगी परमो मतः ||32||

अर्जुन उवाच:

योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूधन |
एतस्याहं न पश्यामि चञ्चलत्वात्थ्सितिं स्थिराम् ||33||

चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् |
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ||34||

श्रीभगवानुवाच :

असंशयं महाबाहो मनो दुर्निग्रहं चलम् |
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ||35||

असंशयतात्मना योगो दुष्प्राप इति मे मतिः |
वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ||36||
अर्जुन उवाच :

अयतिश्रद्धयोपेतो योगाच्चलित मानसः |
अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ||37||

कच्चिन्नोभयविभ्रष्टश्चिन्नाभ्रमिव नश्यति |
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ||38||

एतं मे संशयं कृष्ण च्छेत्तु मर्हस्य शेषतः |
त्वदन्यः संशयस्यास्य च्चेता नह्युपपद्यते ||39||

श्रीभगवानुवाच:

पार्थनैवेह नामुत्र विनाशस्तस्य विद्यते |
न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति ||40||

प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः|
शुचीनां श्रीमतां गेहे योगभ्रष्ठोऽभिजायते ||41||

अथवा योगिनामेव कुले भवति धीमताम् |
एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ||42||

तत्र सं बुद्धि संयोगं लभते पौर्व दैहिकम् |
यतते च ततो भूयसंसिद्धौ कुरुनन्दन ||43||

पूर्वाभ्यासेन तैनेव ह्रियते ह्यवशोऽपि सः |
जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ||44||

प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः |
अनेक जन्म संसिद्धिस्ततो याति परां गतिम्||45||

तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः |
कर्मिभ्याश्चाधिको योगी तस्माद्योगी भवार्जुन ||46||

योगिनामपि सर्वेषां मद्गतेनान्तरात्मना |
श्रद्धवान् भजते यॊ मां स मे युक्ततमो मतः ||47||

इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे आत्मसंयमयोगो नाम षष्ठोऽध्यायः ||
||ओम् तत् सत्॥

|| om tat sat ||